A 92-23 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/23
Title: Pāṇḍavagītā
Dimensions: 19.5 x 8.5 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2321
Remarks:
Reel No. A 92-23 Inventory No. 52292
Title Pāṇḍavagītā
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 19.5 x 8.5 cm
Folios 13
Lines per Folio 5
Foliation figures in upper left-hand and upper right-hand margin of the verso, beneath the marginal title: pāṃḍa. and rāmaḥ
Place of Deposit NAK
Accession No. 4/1321
Manuscript Features
Excerpts
Beginning
–|| 2 ||
brahmo (!) uvāca ||
ye mānavā (!) vigatarāgaparāyarajñā
nārāyaṇaṃ su(2)raguruṃ satataṃ smaraṃti ||
dhyānena tena hatakilviṣa cetanāsti (!)
(3) mātuḥ payodhararasaṃ na punaḥ pibanti || 3 ||
iṃdra (!) uvāca ||
nārāyaṇo nāma naro narāṇāṃ
prasiddhacauraḥ kathitaḥ pṛthivyāṃ ||
ane(5)kajanmārjitapāpasaṃcayaṃ
haraty aśeṣaṃ smṛtamātra eva || 4 || (fol. 2r1–5)
End
idaṃ pa(2)vitram āyuṣyaṃ puṇyaṃ pāpapraṇāśanaṃ ||
yaḥ paṭhet prātar utthāya vai(3)ṣṇavastotramuttamaṃ || 79 ||
sarvapāpavinirmukto viṣṇusāyujya(4)m āpnuyāt ||
dharmārthakāmamokṣārthaṃ pāṃḍavaiḥ parikī(1)rttanaṃ (!) || 80 || (fol. 16v1:17r1)
Colophon
iti śrīpāṇḍavagītā śamāptaṃ su(2) bhaṃ || || (!)
yādṛṣṭaṃ pustakaṃ dṛṣṭvā tādṛṣṭaṃ liṣitaṃ mayā || (!)
(3)yadi śuddhaṃ maśuddhaṃ vā mama doṣo na diyate || 1 || (!)
śrīśā(4)ke 1737 || rāma rāma rāma rāma rāma rāma rāma rāmaḥ || (!) (fol. 17r1-4)
Microfilm Details
Reel No. A 92/23
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 09-06-2005
Bibliography