A 92-23 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/23
Title: Pāṇḍavagītā
Dimensions: 19.5 x 8.5 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2321
Remarks:


Reel No. A 92-23 Inventory No. 52292

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.5 x 8.5 cm

Folios 13

Lines per Folio 5

Foliation figures in upper left-hand and upper right-hand margin of the verso, beneath the marginal title: pāṃḍa. and rāmaḥ

Place of Deposit NAK

Accession No. 4/1321

Manuscript Features

Excerpts

Beginning

–|| 2 ||

brahmo (!) uvāca ||

ye mānavā (!) vigatarāgaparāyarajñā

nārāyaṇaṃ su(2)raguruṃ satataṃ smaraṃti ||

dhyānena tena hatakilviṣa cetanāsti (!)

(3) mātuḥ payodhararasaṃ na punaḥ pibanti || 3 ||

iṃdra (!) uvāca ||

nārāyaṇo nāma naro narāṇāṃ

prasiddhacauraḥ kathitaḥ pṛthivyāṃ ||

ane(5)kajanmārjitapāpasaṃcayaṃ

haraty aśeṣaṃ smṛtamātra eva || 4 || (fol. 2r1–5)

End

idaṃ pa(2)vitram āyuṣyaṃ puṇyaṃ pāpapraṇāśanaṃ ||

yaḥ paṭhet prātar utthāya vai(3)ṣṇavastotramuttamaṃ || 79 ||

sarvapāpavinirmukto viṣṇusāyujya(4)m āpnuyāt ||

dharmārthakāmamokṣārthaṃ pāṃḍavaiḥ parikī(1)rttanaṃ (!) || 80 || (fol. 16v1:17r1)

Colophon

iti śrīpāṇḍavagītā śamāptaṃ su(2) bhaṃ || || (!)

yādṛṣṭaṃ pustakaṃ dṛṣṭvā tādṛṣṭaṃ liṣitaṃ mayā || (!)

(3)yadi śuddhaṃ maśuddhaṃ vā mama doṣo na diyate || 1 || (!)

śrīśā(4)ke 1737 || rāma rāma rāma rāma rāma rāma rāma rāmaḥ || (!) (fol. 17r1-4)

Microfilm Details

Reel No. A 92/23

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-06-2005

Bibliography